Original

रावणस्योपशायिन्यो ददर्श हरिसत्तमः ।विचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ।शूलमुद्गरहस्ताश्च शक्तो तोमरधारिणीः ॥ २७ ॥

Segmented

रावणस्य उपशायिन् ददर्श हरि-सत्तमः विचरन् हरि-शार्दूलः राक्षसीः विकृत-ईक्षणाः

Analysis

Word Lemma Parse
रावणस्य रावण pos=n,g=m,c=6,n=s
उपशायिन् उपशायिन् pos=a,g=f,c=1,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
हरि हरि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
राक्षसीः राक्षसी pos=n,g=f,c=2,n=p
विकृत विकृ pos=va,comp=y,f=part
ईक्षणाः ईक्षण pos=n,g=f,c=2,n=p