Original

तेषु तेषु महार्हेषु भवनेषु महायशाः ।तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ॥ २५ ॥

Segmented

तेषु तेषु महार्हेषु भवनेषु महा-यशाः तेषाम् ऋद्धिमताम् ऋद्धिम् ददर्श स महा-कपिः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
तेषु तद् pos=n,g=n,c=7,n=p
महार्हेषु महार्ह pos=a,g=n,c=7,n=p
भवनेषु भवन pos=n,g=n,c=7,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
ऋद्धिमताम् ऋद्धिमत् pos=a,g=m,c=6,n=p
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s