Original

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः ।विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ॥ २३ ॥

Segmented

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः विद्युज्जिह्व-इन्द्रजिह्वानाम् तथा हस्तिमुखस्य च

Analysis

Word Lemma Parse
युद्धोन्मत्तस्य युद्धोन्मत्त pos=n,g=m,c=6,n=s
मत्तस्य मत्त pos=n,g=m,c=6,n=s
ध्वजग्रीवस्य ध्वजग्रीव pos=n,g=m,c=6,n=s
नादिनः नादिन् pos=n,g=m,c=6,n=s
विद्युज्जिह्व विद्युज्जिह्व pos=n,comp=y
इन्द्रजिह्वानाम् इन्द्रजिह्व pos=n,g=m,c=6,n=p
तथा तथा pos=i
हस्तिमुखस्य हस्तिमुख pos=n,g=m,c=6,n=s
pos=i