Original

शुकनाभस्य वक्रस्य शठस्य विकटस्य च ।ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ २२ ॥

Segmented

शुकनाभस्य वक्रस्य शठस्य विकटस्य च ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः

Analysis

Word Lemma Parse
शुकनाभस्य शुकनाभ pos=n,g=m,c=6,n=s
वक्रस्य वक्र pos=n,g=m,c=6,n=s
शठस्य शठ pos=n,g=m,c=6,n=s
विकटस्य विकट pos=n,g=m,c=6,n=s
pos=i
ह्रस्वकर्णस्य ह्रस्वकर्ण pos=n,g=m,c=6,n=s
दंष्ट्रस्य दंष्ट्र pos=n,g=m,c=6,n=s
रोमशस्य रोमश pos=n,g=m,c=6,n=s
pos=i
रक्षसः रक्षस् pos=n,g=n,c=6,n=s