Original

धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः ।विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ॥ २१ ॥

Segmented

धूम्राक्षस्य च संपातेः भवनम् मारुतात्मजः विद्युत्-रूपस्य भीमस्य घनस्य विघनस्य च

Analysis

Word Lemma Parse
धूम्राक्षस्य धूम्राक्ष pos=n,g=m,c=6,n=s
pos=i
संपातेः सम्पाति pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
विद्युत् विद्युत् pos=n,comp=y
रूपस्य रूप pos=n,g=m,c=6,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
घनस्य घन pos=n,g=m,c=6,n=s
विघनस्य विघन pos=n,g=m,c=6,n=s
pos=i