Original

जम्बुमालेः सुमालेश्च जगाम हरियूथपः ।रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च ॥ २० ॥

Segmented

जम्बुमालेः सुमालि च जगाम हरि-यूथपः रश्मिकेतोः च भवनम् सूर्यशत्रोः तथा एव च

Analysis

Word Lemma Parse
जम्बुमालेः जम्बुमालिन् pos=n,g=m,c=6,n=s
सुमालि सुमालि pos=n,g=m,c=6,n=s
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
रश्मिकेतोः रश्मिकेतु pos=n,g=m,c=6,n=s
pos=i
भवनम् भवन pos=n,g=n,c=2,n=s
सूर्यशत्रोः सूर्यशत्रु pos=n,g=m,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i