Original

शुकस्य च महावेगः सारणस्य च धीमतः ।तथा चेन्द्रजितो वेश्म जगाम हरियूथपः ॥ १९ ॥

Segmented

शुकस्य च महा-वेगः सारणस्य च धीमतः तथा च इन्द्रजित् वेश्म जगाम हरि-यूथपः

Analysis

Word Lemma Parse
शुकस्य शुक pos=n,g=m,c=6,n=s
pos=i
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
सारणस्य सारण pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s
तथा तथा pos=i
pos=i
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=6,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s