Original

महोदरस्य च तथा विरूपाक्षस्य चैव हि ।विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च ।वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ॥ १८ ॥

Segmented

महोदरस्य च तथा विरूपाक्षस्य च एव हि विद्युज्जिह्वस्य भवनम् विद्युन्मालिनः तथा एव च वज्रदंष्ट्रस्य च तथा पुप्लुवे स महा-कपिः

Analysis

Word Lemma Parse
महोदरस्य महोदर pos=n,g=m,c=6,n=s
pos=i
तथा तथा pos=i
विरूपाक्षस्य विरूपाक्ष pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
हि हि pos=i
विद्युज्जिह्वस्य विद्युज्जिह्व pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
विद्युन्मालिनः विद्युन्मालिन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
वज्रदंष्ट्रस्य वज्रदंष्ट्र pos=n,g=m,c=6,n=s
pos=i
तथा तथा pos=i
पुप्लुवे प्लु pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s