Original

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥ १६ ॥

Segmented

अवप्लुत्य महा-वेगः प्रहस्तस्य निवेशनम् ततो ऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्

Analysis

Word Lemma Parse
अवप्लुत्य अवप्लु pos=vi
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
प्रहस्तस्य प्रहस्त pos=n,g=m,c=6,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
ततो ततस् pos=i
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
पुप्लुवे प्लु pos=v,p=3,n=s,l=lit
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
महापार्श्वस्य महापार्श्व pos=n,g=m,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s