Original

गृहाद्गृहं राक्षसानामुद्यानानि च वानरः ।वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः ॥ १५ ॥

Segmented

गृहाद् गृहम् राक्षसानाम् उद्यानानि च वानरः वीक्षमाणो हि असंत्रस्तः प्रासादान् च चचार सः

Analysis

Word Lemma Parse
गृहाद् गृह pos=n,g=n,c=5,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
उद्यानानि उद्यान pos=n,g=n,c=2,n=p
pos=i
वानरः वानर pos=n,g=m,c=1,n=s
वीक्षमाणो वीक्ष् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
असंत्रस्तः असंत्रस्त pos=a,g=m,c=1,n=s
प्रासादान् प्रासाद pos=n,g=m,c=2,n=p
pos=i
चचार चर् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s