Original

विराजमानं वपुषा गजाश्वरथसंकुलम् ।लङ्काभरणमित्येव सोऽमन्यत महाकपिः ॥ १४ ॥

Segmented

विराजमानम् वपुषा गज-अश्व-रथ-संकुलम् लङ्का-आभरणम् इति एव सो ऽमन्यत महा-कपिः

Analysis

Word Lemma Parse
विराजमानम् विराज् pos=va,g=n,c=1,n=s,f=part
वपुषा वपुस् pos=n,g=n,c=3,n=s
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=1,n=s
लङ्का लङ्का pos=n,comp=y
आभरणम् आभरण pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽमन्यत मन् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s