Original

तद्राजगुणसंपन्नं मुख्यैश्च वरचन्दनैः ।भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम् ॥ ११ ॥

Segmented

तद् राज-गुण-सम्पन्नम् मुख्यैः च वरचन्दनैः भेरी-मृदङ्ग-अभिरुतम् शङ्ख-घोष-विनादितम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
राज राजन् pos=n,comp=y
गुण गुण pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=n,c=1,n=s,f=part
मुख्यैः मुख्य pos=a,g=n,c=3,n=p
pos=i
वरचन्दनैः वरचन्दन pos=n,g=n,c=3,n=p
भेरी भेरी pos=n,comp=y
मृदङ्ग मृदङ्ग pos=n,comp=y
अभिरुतम् अभिरु pos=va,g=n,c=1,n=s,f=part
शङ्ख शङ्ख pos=n,comp=y
घोष घोष pos=n,comp=y
विनादितम् विनादय् pos=va,g=n,c=1,n=s,f=part