Original

स निकामं विनामेषु विचरन्कामरूपधृक् ।विचचार कपिर्लङ्कां लाघवेन समन्वितः ॥ १ ॥

Segmented

स निकामम् विनामेषु विचरन् काम-रूपधृक् विचचार कपिः लङ्काम् लाघवेन समन्वितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निकामम् निकाम pos=a,g=n,c=2,n=s
विनामेषु विनाम pos=n,g=m,c=7,n=p
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
काम काम pos=n,comp=y
रूपधृक् रूपधृक् pos=a,g=m,c=1,n=s
विचचार विचर् pos=v,p=3,n=s,l=lit
कपिः कपि pos=n,g=m,c=1,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
लाघवेन लाघव pos=n,g=n,c=3,n=s
समन्वितः समन्वित pos=a,g=m,c=1,n=s