Original

स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः ।ऋश्यमूकमनुप्राप्तः सुग्रीवेण च संगतः ॥ ८ ॥

Segmented

स मार्गमाणः ताम् देवीम् राज-पुत्रः सहानुजः ऋश्यमूकम् अनुप्राप्तः सुग्रीवेण च संगतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मार्गमाणः मार्ग् pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सहानुजः सहानुज pos=a,g=m,c=1,n=s
ऋश्यमूकम् ऋश्यमूक pos=n,g=m,c=2,n=s
अनुप्राप्तः अनुप्राप् pos=va,g=m,c=1,n=s,f=part
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
pos=i
संगतः संगम् pos=va,g=m,c=1,n=s,f=part