Original

तस्य भार्या वने नष्टा सीता पतिमनुव्रता ।वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥ ७ ॥

Segmented

तस्य भार्या वने नष्टा सीता पतिम् अनुव्रता वैदेहस्य सुता राज्ञो जनकस्य महात्मनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
नष्टा नश् pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
पतिम् पति pos=n,g=m,c=2,n=s
अनुव्रता अनुव्रत pos=a,g=f,c=1,n=s
वैदेहस्य वैदेह pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
जनकस्य जनक pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s