Original

लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया ।रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ॥ ६ ॥

Segmented

लक्ष्मणेन सह भ्रात्रा सीतया च अपि भार्यया रामो नाम महा-तेजाः धर्म्यम् पन्थानम् आश्रितः

Analysis

Word Lemma Parse
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
सीतया सीता pos=n,g=f,c=3,n=s
pos=i
अपि अपि pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s
रामो राम pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part