Original

ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः ।पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ॥ ५ ॥

Segmented

ज्येष्ठः तस्य महा-बाहुः पुत्रः प्रिय-करः प्रभुः पितुः निदेशात् निष्क्रान्तः प्रविष्टो दण्डक-वनम्

Analysis

Word Lemma Parse
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
निदेशात् निदेश pos=n,g=m,c=5,n=s
निष्क्रान्तः निष्क्रम् pos=va,g=m,c=1,n=s,f=part
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
दण्डक दण्डक pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s