Original

राजा दशरथो नाम रथकुञ्जरवाजिमान् ।पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ॥ ४ ॥

Segmented

राजा दशरथो नाम रथ-कुञ्जर-वाजिमत् पिता इव बन्धुः लोकस्य सुरेश्वर-सम-द्युतिः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
नाम नाम pos=i
रथ रथ pos=n,comp=y
कुञ्जर कुञ्जर pos=n,comp=y
वाजिमत् वाजिमत् pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
सुरेश्वर सुरेश्वर pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s