Original

स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः ।दशाननः कोपविवृत्तलोचनः समादिशत्तस्य वधं महाकपेः ॥ ३६ ॥

Segmented

स सौष्ठव-उपेतम् अदीन-वादिनः कपेः निशाम्य अप्रतिमः ऽप्रियम् वचः दशाननः कोप-विवृत्त-लोचनः समादिशत् तस्य वधम् महा-कपि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सौष्ठव सौष्ठव pos=n,comp=y
उपेतम् उपे pos=va,g=n,c=2,n=s,f=part
अदीन अदीन pos=a,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s
कपेः कपि pos=n,g=m,c=6,n=s
निशाम्य निशामय् pos=vi
अप्रतिमः अप्रतिम pos=a,g=m,c=1,n=s
ऽप्रियम् अप्रिय pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
दशाननः दशानन pos=n,g=m,c=1,n=s
कोप कोप pos=n,comp=y
विवृत्त विवृत् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
समादिशत् समादिस् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=6,n=s