Original

यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे ।कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ॥ ३३ ॥

Segmented

याम् सीता इति अभिजानासि या इयम् तिष्ठति ते वशे कालरात्रिः इति ताम् विद्धि सर्व-लङ्का-विनाशिन्

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
इति इति pos=i
अभिजानासि अभिज्ञा pos=v,p=2,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वशे वश pos=n,g=m,c=7,n=s
कालरात्रिः कालरात्रि pos=n,g=f,c=1,n=s
इति इति pos=i
ताम् तद् pos=n,g=f,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
सर्व सर्व pos=n,comp=y
लङ्का लङ्का pos=n,comp=y
विनाशिन् विनाशिन् pos=a,g=f,c=2,n=s