Original

अपकुर्वन्हि रामस्य साक्षादपि पुरंदरः ।न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ॥ ३२ ॥

Segmented

अपकुर्वन् हि रामस्य साक्षाद् अपि पुरंदरः न सुखम् प्राप्नुयाद् अन्यः किम् पुनः त्वद्विधः जनः

Analysis

Word Lemma Parse
अपकुर्वन् अपकृ pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
रामस्य राम pos=n,g=m,c=6,n=s
साक्षाद् साक्षात् pos=i
अपि अपि pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
प्राप्नुयाद् प्राप् pos=v,p=3,n=s,l=vidhilin
अन्यः अन्य pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
त्वद्विधः त्वद्विध pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s