Original

कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ।लङ्कां नाशयितुं शक्तस्तस्यैष तु विनिश्चयः ॥ ३० ॥

Segmented

कामम् खलु अहम् अपि एकः स वाजि-रथ-कुञ्जराम् लङ्काम् नाशयितुम् शक्तः तस्य एष तु विनिश्चयः

Analysis

Word Lemma Parse
कामम् कामम् pos=i
खलु खलु pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एकः एक pos=n,g=m,c=1,n=s
pos=i
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
कुञ्जराम् कुञ्जर pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
नाशयितुम् नाशय् pos=vi
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
तु तु pos=i
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s