Original

भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः ।धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ॥ ३ ॥

Segmented

भ्रातुः शृणु समादेशम् सुग्रीवस्य महात्मनः धर्म-अर्थ-उपहितम् वाक्यम् इह च अमुत्र च क्षमम्

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
समादेशम् समादेश pos=n,g=m,c=2,n=s
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
उपहितम् उपधा pos=va,g=n,c=2,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
pos=i
क्षमम् क्षम pos=a,g=n,c=2,n=s