Original

जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा ।रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः ॥ २९ ॥

Segmented

जनस्थान-वधम् बुद्ध्वा बुद्ध्वा वालिन्-वधम् तथा राम-सुग्रीव-सख्यम् च बुध्यस्व हितम् आत्मनः

Analysis

Word Lemma Parse
जनस्थान जनस्थान pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
बुद्ध्वा बुध् pos=vi
बुद्ध्वा बुध् pos=vi
वालिन् वालिन् pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
तथा तथा pos=i
राम राम pos=n,comp=y
सुग्रीव सुग्रीव pos=n,comp=y
सख्यम् सख्य pos=n,g=n,c=2,n=s
pos=i
बुध्यस्व बुध् pos=v,p=2,n=s,l=lot
हितम् हित pos=a,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s