Original

प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ।फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ॥ २८ ॥

Segmented

प्राप्तम् धर्म-फलम् तावद् भवता न अत्र संशयः फलम् अस्य अपि अधर्मस्य क्षिप्रम् एव प्रपत्स्यसे

Analysis

Word Lemma Parse
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
तावद् तावत् pos=i
भवता भवत् pos=a,g=m,c=3,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अपि अपि pos=i
अधर्मस्य अधर्म pos=n,g=m,c=6,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
प्रपत्स्यसे प्रपद् pos=v,p=2,n=s,l=lrt