Original

न तु धर्मोपसंहारमधर्मफलसंहितम् ।तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ॥ २७ ॥

Segmented

न तु धर्म-उपसंहारम् अधर्म-फल-संहितम् तद् एव फलम् अन्वेति धर्मः च अधर्म-नाशनः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
धर्म धर्म pos=n,comp=y
उपसंहारम् उपसंहार pos=n,g=n,c=2,n=s
अधर्म अधर्म pos=n,comp=y
फल फल pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
फलम् फल pos=n,g=n,c=2,n=s
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
अधर्म अधर्म pos=n,comp=y
नाशनः नाशन pos=a,g=m,c=1,n=s