Original

मानुषो राघवो राजन्सुग्रीवश्च हरीश्वरः ।तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि ॥ २६ ॥

Segmented

मानुषो राघवो राजन् सुग्रीवः च हरि-ईश्वरः तस्मात् प्राण-परित्राणम् कथम् राजन् करिष्यसि

Analysis

Word Lemma Parse
मानुषो मानुष pos=n,g=m,c=1,n=s
राघवो राघव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
pos=i
हरि हरि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
प्राण प्राण pos=n,comp=y
परित्राणम् परित्राण pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt