Original

अवध्यतां तपोभिर्यां भवान्समनुपश्यति ।आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ॥ २४ ॥

Segmented

अवध्य-ताम् तपोभिः याम् भवान् समनुपश्यति आत्मनः सासुरैः देवैः हेतुः तत्र अपि अयम् महान्

Analysis

Word Lemma Parse
अवध्य अवध्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
तपोभिः तपस् pos=n,g=n,c=3,n=p
याम् यद् pos=n,g=f,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
समनुपश्यति समनुपश् pos=v,p=3,n=s,l=lat
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सासुरैः सासुर pos=a,g=m,c=3,n=p
देवैः देव pos=n,g=m,c=3,n=p
हेतुः हेतु pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s