Original

तपःसंतापलब्धस्ते योऽयं धर्मपरिग्रहः ।न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः ॥ २३ ॥

Segmented

तपः-संताप-लब्धः ते यो ऽयम् धर्म-परिग्रहः न स नाशयितुम् न्याय्य आत्म-प्राण-परिग्रहः

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
संताप संताप pos=n,comp=y
लब्धः लभ् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
नाशयितुम् नाशय् pos=vi
न्याय्य न्याय्य pos=a,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
प्राण प्राण pos=n,comp=y
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s