Original

नेयं जरयितुं शक्या सासुरैरमरैरपि ।विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ॥ २२ ॥

Segmented

न इयम् जरयितुम् शक्या सासुरैः अमरैः अपि विष-संसृष्टम् अत्यर्थम् भुक्तम् अन्नम् इव ओजसा

Analysis

Word Lemma Parse
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
जरयितुम् जरय् pos=vi
शक्या शक्य pos=a,g=f,c=1,n=s
सासुरैः सासुर pos=a,g=m,c=3,n=p
अमरैः अमर pos=n,g=m,c=3,n=p
अपि अपि pos=i
विष विष pos=n,comp=y
संसृष्टम् संसृज् pos=va,g=n,c=1,n=s,f=part
अत्यर्थम् अत्यर्थम् pos=i
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=1,n=s
इव इव pos=i
ओजसा ओजस् pos=n,g=n,c=3,n=s