Original

दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ।उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ॥ २० ॥

Segmented

दृष्टा हि इयम् मया देवी लब्धम् यद् इह दुर्लभम् उत्तरम् कर्म यत् शेषम् निमित्तम् तत्र राघवः

Analysis

Word Lemma Parse
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
देवी देवी pos=n,g=f,c=1,n=s
लब्धम् लभ् pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
इह इह pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
शेषम् शेष pos=n,g=n,c=1,n=s
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
राघवः राघव pos=n,g=m,c=1,n=s