Original

अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम् ।राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥ २ ॥

Segmented

अहम् सुग्रीव-संदेशतः इह प्राप्तः ते आलयम् राक्षस-इन्द्र हरि-ईशः त्वा भ्राता कुशलम् अब्रवीत्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
सुग्रीव सुग्रीव pos=n,comp=y
संदेशतः संदेश pos=n,g=m,c=5,n=s
इह इह pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
आलयम् आलय pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
हरि हरि pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan