Original

न चापि त्रिषु लोकेषु राजन्विद्येत कश्चन ।राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ॥ १८ ॥

Segmented

न च अपि त्रिषु लोकेषु राजन् विद्येत कश्चन राघवस्य व्यलीकम् यः कृत्वा सुखम् अवाप्नुयात्

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विद्येत विद् pos=v,p=3,n=s,l=vidhilin
कश्चन कश्चन pos=n,g=m,c=1,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
व्यलीकम् व्यलीक pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
सुखम् सुख pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin