Original

कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥ १७ ॥

Segmented

कः च लक्ष्मणम् उक्तानाम् राम-कोप-अनुवर्तिनाम् शराणाम् अग्रतः स्थातुम् शक्तो देव-असुरेषु अपि

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
उक्तानाम् वच् pos=va,g=m,c=6,n=p,f=part
राम राम pos=n,comp=y
कोप कोप pos=n,comp=y
अनुवर्तिनाम् अनुवर्तिन् pos=a,g=m,c=6,n=p
शराणाम् शर pos=n,g=m,c=6,n=p
अग्रतः अग्रतस् pos=i
स्थातुम् स्था pos=vi
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
असुरेषु असुर pos=n,g=m,c=7,n=p
अपि अपि pos=i