Original

तद्भवान्दृष्टधर्मार्थस्तपः कृतपरिग्रहः ।परदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥ १५ ॥

Segmented

तद् भवान् दृष्ट-धर्म-अर्थः तपः-कृत-परिग्रहः पर-दारान् महा-प्राज्ञैः न उपरुध् त्वम् अर्हसि

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
दृष्ट दृश् pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
pos=i
उपरुध् उपरुध् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat