Original

अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ।सीतायास्तु कृते तूर्णं शतयोजनमायतम् ।समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः ॥ १४ ॥

Segmented

अहम् तु हनुमन्त् नाम मारुतस्य औरसः सुतः सीतायाः तु कृते तूर्णम् शत-योजनम् आयतम् समुद्रम् लङ्घयित्वा एव ताम् दिदृक्षुः इह आगतः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
मारुतस्य मारुत pos=n,g=m,c=6,n=s
औरसः औरस pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
सीतायाः सीता pos=n,g=f,c=6,n=s
तु तु pos=i
कृते कृत pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
शत शत pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयतम् आयम् pos=va,g=m,c=2,n=s,f=part
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
लङ्घयित्वा लङ्घय् pos=vi
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part