Original

वैनतेय समाः केचित्केचित्तत्रानिलोपमाः ।असंगगतयः शीघ्रा हरिवीरा महाबलाः ॥ १३ ॥

Segmented

वैनतेय-समाः केचित् केचित् तत्र अनिल-उपमाः असंग-गतयः शीघ्रा हरि-वीराः महा-बलाः

Analysis

Word Lemma Parse
वैनतेय वैनतेय pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
अनिल अनिल pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
असंग असङ्ग pos=a,comp=y
गतयः गति pos=n,g=m,c=1,n=p
शीघ्रा शीघ्र pos=a,g=m,c=1,n=p
हरि हरि pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p