Original

तां हरीणां सहस्राणि शतानि नियुतानि च ।दिक्षु सर्वासु मार्गन्ते अधश्चोपरि चाम्बरे ॥ १२ ॥

Segmented

ताम् हरीणाम् सहस्राणि शतानि नियुतानि च दिक्षु सर्वासु मार्गन्ते अधस् च उपरि च अम्बरे

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
हरीणाम् हरि pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
शतानि शत pos=n,g=n,c=1,n=p
नियुतानि नियुत pos=n,g=n,c=1,n=p
pos=i
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
मार्गन्ते मार्ग् pos=v,p=3,n=p,l=lat
अधस् अधस् pos=i
pos=i
उपरि उपरि pos=i
pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s