Original

स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरः ।हरीन्संप्रेषयामास दिशः सर्वा हरीश्वरः ॥ ११ ॥

Segmented

स सीता-मार्गणे व्यग्रः सुग्रीवः सत्य-संगरः हरीन् संप्रेषयामास दिशः सर्वा हरि-ईश्वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सीता सीता pos=n,comp=y
मार्गणे मार्गण pos=n,g=n,c=7,n=s
व्यग्रः व्यग्र pos=a,g=m,c=1,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s
हरीन् हरि pos=n,g=m,c=2,n=p
संप्रेषयामास संप्रेषय् pos=v,p=3,n=s,l=lit
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
हरि हरि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s