Original

ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ।सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ॥ १० ॥

Segmented

ततस् तेन मृधे हत्वा राज-पुत्रेण वालिनम् सुग्रीवः स्थापितो राज्ये हरि-ऋक्षानाम् गण-ईश्वरः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
मृधे मृध pos=n,g=m,c=7,n=s
हत्वा हन् pos=vi
राज राजन् pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
वालिनम् वालिन् pos=n,g=m,c=2,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
स्थापितो स्थापय् pos=va,g=m,c=1,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
हरि हरि pos=n,comp=y
ऋक्षानाम् ऋक्ष pos=n,g=m,c=6,n=p
गण गण pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s