Original

तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः ।वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥ १ ॥

Segmented

तम् समीक्ष्य महासत्त्वम् सत्त्ववान् हरि-सत्तमः वाक्यम् अर्थवद् अव्यग्रः तम् उवाच दशाननम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
महासत्त्वम् महासत्त्व pos=a,g=m,c=2,n=s
सत्त्ववान् सत्त्ववत् pos=a,g=m,c=1,n=s
हरि हरि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अर्थवद् अर्थवत् pos=a,g=n,c=2,n=s
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दशाननम् दशानन pos=n,g=m,c=2,n=s