Original

विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा ।न हि ते वानरं तेजो रूपमात्रं तु वानरम् ॥ ७ ॥

Segmented

विष्णुना प्रेषितो वा अपि दूतो विजय-काङ्क्षिना न हि ते वानरम् तेजो रूप-मात्रम् तु वानरम्

Analysis

Word Lemma Parse
विष्णुना विष्णु pos=n,g=m,c=3,n=s
प्रेषितो प्रेष् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
अपि अपि pos=i
दूतो दूत pos=n,g=m,c=1,n=s
विजय विजय pos=n,comp=y
काङ्क्षिना काङ्क्षिन् pos=a,g=m,c=3,n=s
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
वानरम् वानर pos=a,g=n,c=1,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
रूप रूप pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
तु तु pos=i
वानरम् वानर pos=a,g=n,c=1,n=s