Original

यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च ।चारुरूपमिदं कृत्वा यमस्य वरुणस्य च ॥ ६ ॥

Segmented

यदि वैश्रवणस्य त्वम् यमस्य वरुणस्य च चारु रूपम् इदम् कृत्वा यमस्य वरुणस्य च

Analysis

Word Lemma Parse
यदि यदि pos=i
वैश्रवणस्य वैश्रवण pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यमस्य यम pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
pos=i
चारु चारु pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
यमस्य यम pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
pos=i