Original

यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् ।तत्त्वमाख्याहि मा ते भूद्भयं वानर मोक्ष्यसे ॥ ५ ॥

Segmented

यदि तावत् त्वम् इन्द्रेण प्रेषितो रावण-आलयम् तत्त्वम् आख्याहि मा ते भूद् भयम् वानर मोक्ष्यसे

Analysis

Word Lemma Parse
यदि यदि pos=i
तावत् तावत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
प्रेषितो प्रेष् pos=va,g=m,c=1,n=s,f=part
रावण रावण pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
आख्याहि आख्या pos=v,p=2,n=s,l=lot
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
भयम् भय pos=n,g=n,c=1,n=s
वानर वानर pos=n,g=m,c=8,n=s
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt