Original

रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् ।समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥ ४ ॥

Segmented

रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यम् अब्रवीत् समाश्वसिहि भद्रम् ते न भीः कार्या त्वया कपे

Analysis

Word Lemma Parse
रावणस्य रावण pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रहस्तो प्रहस्त pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
समाश्वसिहि समाश्वस् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
भीः भी pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
कपे कपि pos=n,g=m,c=8,n=s