Original

दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम् ।वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने ॥ ३ ॥

Segmented

दुरात्मा पृष्ट्वा ताम् एष कुतः किम् वा अस्य कारणम् वन-भङ्गे च को अस्य अर्थः राक्षसीनाम् च तर्जने

Analysis

Word Lemma Parse
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
पृष्ट्वा प्रच्छ् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
कुतः कुतस् pos=i
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
वन वन pos=n,comp=y
भङ्गे भङ्ग pos=n,g=m,c=7,n=s
pos=i
को pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
राक्षसीनाम् राक्षसी pos=n,g=f,c=6,n=p
pos=i
तर्जने तर्जन pos=n,g=n,c=7,n=s