Original

स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् ।कालयुक्तमुवाचेदं वचो विपुलमर्थवत् ॥ २ ॥

Segmented

स राजा रोष-ताम्र-अक्षः प्रहस्तम् मन्त्रि-सत्तमम् काल-युक्तम् उवाच इदम् वचो विपुलम् अर्थवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
रोष रोष pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
मन्त्रि मन्त्रिन् pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
काल काल pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s