Original

दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः ।श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ॥ १६ ॥

Segmented

दूतो ऽहम् इति विज्ञेयो राघवस्य अमित-ओजसः श्रूयताम् च अपि वचनम् मम पथ्यम् इदम् प्रभो

Analysis

Word Lemma Parse
दूतो दूत pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
विज्ञेयो विज्ञा pos=va,g=m,c=1,n=s,f=krtya
राघवस्य राघव pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
pos=i
अपि अपि pos=i
वचनम् वचन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s