Original

अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि ।पितामहादेव वरो ममाप्येषोऽभ्युपागतः ॥ १४ ॥

Segmented

अस्त्र-पाशैः न शक्यो ऽहम् बद्धुम् देव-असुरैः अपि पितामहाद् एव वरो मे अपि एष ऽभ्युपागतः

Analysis

Word Lemma Parse
अस्त्र अस्त्र pos=n,comp=y
पाशैः पाश pos=n,g=m,c=3,n=p
pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
बद्धुम् बन्ध् pos=vi
देव देव pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
अपि अपि pos=i
पितामहाद् पितामह pos=n,g=m,c=5,n=s
एव एव pos=i
वरो वर pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एष एतद् pos=n,g=m,c=1,n=s
ऽभ्युपागतः अभ्युपागम् pos=va,g=m,c=1,n=s,f=part