Original

ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ।रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे ॥ १३ ॥

Segmented

ततस् ते राक्षसाः प्राप्ता बलिनो युद्ध-काङ्क्षिणः रक्षण-अर्थम् च देहस्य प्रतियुद्धा मया रणे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
बलिनो बलिन् pos=a,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p
रक्षण रक्षण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
देहस्य देह pos=n,g=m,c=6,n=s
प्रतियुद्धा प्रतियुध् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s